सुबन्तावली ?नरदेवपुत्र

Roma

पुमान्एकद्विबहु
प्रथमानरदेवपुत्रः नरदेवपुत्रौ नरदेवपुत्राः
सम्बोधनम्नरदेवपुत्र नरदेवपुत्रौ नरदेवपुत्राः
द्वितीयानरदेवपुत्रम् नरदेवपुत्रौ नरदेवपुत्रान्
तृतीयानरदेवपुत्रेण नरदेवपुत्राभ्याम् नरदेवपुत्रैः नरदेवपुत्रेभिः
चतुर्थीनरदेवपुत्राय नरदेवपुत्राभ्याम् नरदेवपुत्रेभ्यः
पञ्चमीनरदेवपुत्रात् नरदेवपुत्राभ्याम् नरदेवपुत्रेभ्यः
षष्ठीनरदेवपुत्रस्य नरदेवपुत्रयोः नरदेवपुत्राणाम्
सप्तमीनरदेवपुत्रे नरदेवपुत्रयोः नरदेवपुत्रेषु

समास नरदेवपुत्र

अव्यय ॰नरदेवपुत्रम् ॰नरदेवपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria