Declension table of ?naradevaputra

Deva

MasculineSingularDualPlural
Nominativenaradevaputraḥ naradevaputrau naradevaputrāḥ
Vocativenaradevaputra naradevaputrau naradevaputrāḥ
Accusativenaradevaputram naradevaputrau naradevaputrān
Instrumentalnaradevaputreṇa naradevaputrābhyām naradevaputraiḥ naradevaputrebhiḥ
Dativenaradevaputrāya naradevaputrābhyām naradevaputrebhyaḥ
Ablativenaradevaputrāt naradevaputrābhyām naradevaputrebhyaḥ
Genitivenaradevaputrasya naradevaputrayoḥ naradevaputrāṇām
Locativenaradevaputre naradevaputrayoḥ naradevaputreṣu

Compound naradevaputra -

Adverb -naradevaputram -naradevaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria