सुबन्तावली ?नन्दिकेश्वरपुराण

Roma

नपुंसकम्एकद्विबहु
प्रथमानन्दिकेश्वरपुराणम् नन्दिकेश्वरपुराणे नन्दिकेश्वरपुराणानि
सम्बोधनम्नन्दिकेश्वरपुराण नन्दिकेश्वरपुराणे नन्दिकेश्वरपुराणानि
द्वितीयानन्दिकेश्वरपुराणम् नन्दिकेश्वरपुराणे नन्दिकेश्वरपुराणानि
तृतीयानन्दिकेश्वरपुराणेन नन्दिकेश्वरपुराणाभ्याम् नन्दिकेश्वरपुराणैः
चतुर्थीनन्दिकेश्वरपुराणाय नन्दिकेश्वरपुराणाभ्याम् नन्दिकेश्वरपुराणेभ्यः
पञ्चमीनन्दिकेश्वरपुराणात् नन्दिकेश्वरपुराणाभ्याम् नन्दिकेश्वरपुराणेभ्यः
षष्ठीनन्दिकेश्वरपुराणस्य नन्दिकेश्वरपुराणयोः नन्दिकेश्वरपुराणानाम्
सप्तमीनन्दिकेश्वरपुराणे नन्दिकेश्वरपुराणयोः नन्दिकेश्वरपुराणेषु

समास नन्दिकेश्वरपुराण

अव्यय ॰नन्दिकेश्वरपुराणम् ॰नन्दिकेश्वरपुराणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria