Declension table of ?nandikeśvarapurāṇa

Deva

NeuterSingularDualPlural
Nominativenandikeśvarapurāṇam nandikeśvarapurāṇe nandikeśvarapurāṇāni
Vocativenandikeśvarapurāṇa nandikeśvarapurāṇe nandikeśvarapurāṇāni
Accusativenandikeśvarapurāṇam nandikeśvarapurāṇe nandikeśvarapurāṇāni
Instrumentalnandikeśvarapurāṇena nandikeśvarapurāṇābhyām nandikeśvarapurāṇaiḥ
Dativenandikeśvarapurāṇāya nandikeśvarapurāṇābhyām nandikeśvarapurāṇebhyaḥ
Ablativenandikeśvarapurāṇāt nandikeśvarapurāṇābhyām nandikeśvarapurāṇebhyaḥ
Genitivenandikeśvarapurāṇasya nandikeśvarapurāṇayoḥ nandikeśvarapurāṇānām
Locativenandikeśvarapurāṇe nandikeśvarapurāṇayoḥ nandikeśvarapurāṇeṣu

Compound nandikeśvarapurāṇa -

Adverb -nandikeśvarapurāṇam -nandikeśvarapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria