Declension table of nandiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nandiṣyantī | nandiṣyantyau | nandiṣyantyaḥ |
Vocative | nandiṣyanti | nandiṣyantyau | nandiṣyantyaḥ |
Accusative | nandiṣyantīm | nandiṣyantyau | nandiṣyantīḥ |
Instrumental | nandiṣyantyā | nandiṣyantībhyām | nandiṣyantībhiḥ |
Dative | nandiṣyantyai | nandiṣyantībhyām | nandiṣyantībhyaḥ |
Ablative | nandiṣyantyāḥ | nandiṣyantībhyām | nandiṣyantībhyaḥ |
Genitive | nandiṣyantyāḥ | nandiṣyantyoḥ | nandiṣyantīnām |
Locative | nandiṣyantyām | nandiṣyantyoḥ | nandiṣyantīṣu |