सुबन्तावली ?नन्दिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमानन्दिष्यन्ती नन्दिष्यन्त्यौ नन्दिष्यन्त्यः
सम्बोधनम्नन्दिष्यन्ति नन्दिष्यन्त्यौ नन्दिष्यन्त्यः
द्वितीयानन्दिष्यन्तीम् नन्दिष्यन्त्यौ नन्दिष्यन्तीः
तृतीयानन्दिष्यन्त्या नन्दिष्यन्तीभ्याम् नन्दिष्यन्तीभिः
चतुर्थीनन्दिष्यन्त्यै नन्दिष्यन्तीभ्याम् नन्दिष्यन्तीभ्यः
पञ्चमीनन्दिष्यन्त्याः नन्दिष्यन्तीभ्याम् नन्दिष्यन्तीभ्यः
षष्ठीनन्दिष्यन्त्याः नन्दिष्यन्त्योः नन्दिष्यन्तीनाम्
सप्तमीनन्दिष्यन्त्याम् नन्दिष्यन्त्योः नन्दिष्यन्तीषु

समास नन्दिष्यन्ति नन्दिष्यन्ती

अव्यय ॰नन्दिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria