Declension table of ?namata

Deva

NeuterSingularDualPlural
Nominativenamatam namate namatāni
Vocativenamata namate namatāni
Accusativenamatam namate namatāni
Instrumentalnamatena namatābhyām namataiḥ
Dativenamatāya namatābhyām namatebhyaḥ
Ablativenamatāt namatābhyām namatebhyaḥ
Genitivenamatasya namatayoḥ namatānām
Locativenamate namatayoḥ namateṣu

Compound namata -

Adverb -namatam -namatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria