सुबन्तावली ?नमत

Roma

नपुंसकम्एकद्विबहु
प्रथमानमतम् नमते नमतानि
सम्बोधनम्नमत नमते नमतानि
द्वितीयानमतम् नमते नमतानि
तृतीयानमतेन नमताभ्याम् नमतैः
चतुर्थीनमताय नमताभ्याम् नमतेभ्यः
पञ्चमीनमतात् नमताभ्याम् नमतेभ्यः
षष्ठीनमतस्य नमतयोः नमतानाम्
सप्तमीनमते नमतयोः नमतेषु

समास नमत

अव्यय ॰नमतम् ॰नमतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria