Declension table of ?nalitavya

Deva

MasculineSingularDualPlural
Nominativenalitavyaḥ nalitavyau nalitavyāḥ
Vocativenalitavya nalitavyau nalitavyāḥ
Accusativenalitavyam nalitavyau nalitavyān
Instrumentalnalitavyena nalitavyābhyām nalitavyaiḥ nalitavyebhiḥ
Dativenalitavyāya nalitavyābhyām nalitavyebhyaḥ
Ablativenalitavyāt nalitavyābhyām nalitavyebhyaḥ
Genitivenalitavyasya nalitavyayoḥ nalitavyānām
Locativenalitavye nalitavyayoḥ nalitavyeṣu

Compound nalitavya -

Adverb -nalitavyam -nalitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria