सुबन्तावली नलितव्यRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | नलितव्यः | नलितव्यौ | नलितव्याः |
सम्बोधनम् | नलितव्य | नलितव्यौ | नलितव्याः |
द्वितीया | नलितव्यम् | नलितव्यौ | नलितव्यान् |
तृतीया | नलितव्येन | नलितव्याभ्याम् | नलितव्यैः |
चतुर्थी | नलितव्याय | नलितव्याभ्याम् | नलितव्येभ्यः |
पञ्चमी | नलितव्यात् | नलितव्याभ्याम् | नलितव्येभ्यः |
षष्ठी | नलितव्यस्य | नलितव्ययोः | नलितव्यानाम् |
सप्तमी | नलितव्ये | नलितव्ययोः | नलितव्येषु |