Declension table of ?nakhaniṣpāvikā

Deva

FeminineSingularDualPlural
Nominativenakhaniṣpāvikā nakhaniṣpāvike nakhaniṣpāvikāḥ
Vocativenakhaniṣpāvike nakhaniṣpāvike nakhaniṣpāvikāḥ
Accusativenakhaniṣpāvikām nakhaniṣpāvike nakhaniṣpāvikāḥ
Instrumentalnakhaniṣpāvikayā nakhaniṣpāvikābhyām nakhaniṣpāvikābhiḥ
Dativenakhaniṣpāvikāyai nakhaniṣpāvikābhyām nakhaniṣpāvikābhyaḥ
Ablativenakhaniṣpāvikāyāḥ nakhaniṣpāvikābhyām nakhaniṣpāvikābhyaḥ
Genitivenakhaniṣpāvikāyāḥ nakhaniṣpāvikayoḥ nakhaniṣpāvikāṇām
Locativenakhaniṣpāvikāyām nakhaniṣpāvikayoḥ nakhaniṣpāvikāsu

Adverb -nakhaniṣpāvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria