सुबन्तावली ?नखनिष्पाविका

Roma

स्त्रीएकद्विबहु
प्रथमानखनिष्पाविका नखनिष्पाविके नखनिष्पाविकाः
सम्बोधनम्नखनिष्पाविके नखनिष्पाविके नखनिष्पाविकाः
द्वितीयानखनिष्पाविकाम् नखनिष्पाविके नखनिष्पाविकाः
तृतीयानखनिष्पाविकया नखनिष्पाविकाभ्याम् नखनिष्पाविकाभिः
चतुर्थीनखनिष्पाविकायै नखनिष्पाविकाभ्याम् नखनिष्पाविकाभ्यः
पञ्चमीनखनिष्पाविकायाः नखनिष्पाविकाभ्याम् नखनिष्पाविकाभ्यः
षष्ठीनखनिष्पाविकायाः नखनिष्पाविकयोः नखनिष्पाविकाणाम्
सप्तमीनखनिष्पाविकायाम् नखनिष्पाविकयोः नखनिष्पाविकासु

अव्यय ॰नखनिष्पाविकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria