Declension table of ?nakṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativenakṣiṣyamāṇaḥ nakṣiṣyamāṇau nakṣiṣyamāṇāḥ
Vocativenakṣiṣyamāṇa nakṣiṣyamāṇau nakṣiṣyamāṇāḥ
Accusativenakṣiṣyamāṇam nakṣiṣyamāṇau nakṣiṣyamāṇān
Instrumentalnakṣiṣyamāṇena nakṣiṣyamāṇābhyām nakṣiṣyamāṇaiḥ nakṣiṣyamāṇebhiḥ
Dativenakṣiṣyamāṇāya nakṣiṣyamāṇābhyām nakṣiṣyamāṇebhyaḥ
Ablativenakṣiṣyamāṇāt nakṣiṣyamāṇābhyām nakṣiṣyamāṇebhyaḥ
Genitivenakṣiṣyamāṇasya nakṣiṣyamāṇayoḥ nakṣiṣyamāṇānām
Locativenakṣiṣyamāṇe nakṣiṣyamāṇayoḥ nakṣiṣyamāṇeṣu

Compound nakṣiṣyamāṇa -

Adverb -nakṣiṣyamāṇam -nakṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria