सुबन्तावली ?नक्षिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमानक्षिष्यमाणः नक्षिष्यमाणौ नक्षिष्यमाणाः
सम्बोधनम्नक्षिष्यमाण नक्षिष्यमाणौ नक्षिष्यमाणाः
द्वितीयानक्षिष्यमाणम् नक्षिष्यमाणौ नक्षिष्यमाणान्
तृतीयानक्षिष्यमाणेन नक्षिष्यमाणाभ्याम् नक्षिष्यमाणैः नक्षिष्यमाणेभिः
चतुर्थीनक्षिष्यमाणाय नक्षिष्यमाणाभ्याम् नक्षिष्यमाणेभ्यः
पञ्चमीनक्षिष्यमाणात् नक्षिष्यमाणाभ्याम् नक्षिष्यमाणेभ्यः
षष्ठीनक्षिष्यमाणस्य नक्षिष्यमाणयोः नक्षिष्यमाणानाम्
सप्तमीनक्षिष्यमाणे नक्षिष्यमाणयोः नक्षिष्यमाणेषु

समास नक्षिष्यमाण

अव्यय ॰नक्षिष्यमाणम् ॰नक्षिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria