Declension table of ?nakṣatraśavas

Deva

MasculineSingularDualPlural
Nominativenakṣatraśavān nakṣatraśavāṃsau nakṣatraśavāṃsaḥ
Vocativenakṣatraśavan nakṣatraśavāṃsau nakṣatraśavāṃsaḥ
Accusativenakṣatraśavāṃsam nakṣatraśavāṃsau nakṣatraśoṣaḥ
Instrumentalnakṣatraśoṣā nakṣatraśavadbhyām nakṣatraśavadbhiḥ
Dativenakṣatraśoṣe nakṣatraśavadbhyām nakṣatraśavadbhyaḥ
Ablativenakṣatraśoṣaḥ nakṣatraśavadbhyām nakṣatraśavadbhyaḥ
Genitivenakṣatraśoṣaḥ nakṣatraśoṣoḥ nakṣatraśoṣām
Locativenakṣatraśoṣi nakṣatraśoṣoḥ nakṣatraśavatsu

Compound nakṣatraśavat -

Adverb -nakṣatraśavas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria