सुबन्तावली ?नक्षत्रशवस्

Roma

पुमान्एकद्विबहु
प्रथमानक्षत्रशवान् नक्षत्रशवांसौ नक्षत्रशवांसः
सम्बोधनम्नक्षत्रशवन् नक्षत्रशवांसौ नक्षत्रशवांसः
द्वितीयानक्षत्रशवांसम् नक्षत्रशवांसौ नक्षत्रशोषः
तृतीयानक्षत्रशोषा नक्षत्रशवद्भ्याम् नक्षत्रशवद्भिः
चतुर्थीनक्षत्रशोषे नक्षत्रशवद्भ्याम् नक्षत्रशवद्भ्यः
पञ्चमीनक्षत्रशोषः नक्षत्रशवद्भ्याम् नक्षत्रशवद्भ्यः
षष्ठीनक्षत्रशोषः नक्षत्रशोषोः नक्षत्रशोषाम्
सप्तमीनक्षत्रशोषि नक्षत्रशोषोः नक्षत्रशवत्सु

समास नक्षत्रशवत्

अव्यय ॰नक्षत्रशवस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria