Declension table of ?nakṣatravṛkṣa

Deva

MasculineSingularDualPlural
Nominativenakṣatravṛkṣaḥ nakṣatravṛkṣau nakṣatravṛkṣāḥ
Vocativenakṣatravṛkṣa nakṣatravṛkṣau nakṣatravṛkṣāḥ
Accusativenakṣatravṛkṣam nakṣatravṛkṣau nakṣatravṛkṣān
Instrumentalnakṣatravṛkṣeṇa nakṣatravṛkṣābhyām nakṣatravṛkṣaiḥ nakṣatravṛkṣebhiḥ
Dativenakṣatravṛkṣāya nakṣatravṛkṣābhyām nakṣatravṛkṣebhyaḥ
Ablativenakṣatravṛkṣāt nakṣatravṛkṣābhyām nakṣatravṛkṣebhyaḥ
Genitivenakṣatravṛkṣasya nakṣatravṛkṣayoḥ nakṣatravṛkṣāṇām
Locativenakṣatravṛkṣe nakṣatravṛkṣayoḥ nakṣatravṛkṣeṣu

Compound nakṣatravṛkṣa -

Adverb -nakṣatravṛkṣam -nakṣatravṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria