सुबन्तावली ?नक्षत्रवृक्ष

Roma

पुमान्एकद्विबहु
प्रथमानक्षत्रवृक्षः नक्षत्रवृक्षौ नक्षत्रवृक्षाः
सम्बोधनम्नक्षत्रवृक्ष नक्षत्रवृक्षौ नक्षत्रवृक्षाः
द्वितीयानक्षत्रवृक्षम् नक्षत्रवृक्षौ नक्षत्रवृक्षान्
तृतीयानक्षत्रवृक्षेण नक्षत्रवृक्षाभ्याम् नक्षत्रवृक्षैः नक्षत्रवृक्षेभिः
चतुर्थीनक्षत्रवृक्षाय नक्षत्रवृक्षाभ्याम् नक्षत्रवृक्षेभ्यः
पञ्चमीनक्षत्रवृक्षात् नक्षत्रवृक्षाभ्याम् नक्षत्रवृक्षेभ्यः
षष्ठीनक्षत्रवृक्षस्य नक्षत्रवृक्षयोः नक्षत्रवृक्षाणाम्
सप्तमीनक्षत्रवृक्षे नक्षत्रवृक्षयोः नक्षत्रवृक्षेषु

समास नक्षत्रवृक्ष

अव्यय ॰नक्षत्रवृक्षम् ॰नक्षत्रवृक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria