Declension table of ?nakṣatrakūrmavibhāga

Deva

MasculineSingularDualPlural
Nominativenakṣatrakūrmavibhāgaḥ nakṣatrakūrmavibhāgau nakṣatrakūrmavibhāgāḥ
Vocativenakṣatrakūrmavibhāga nakṣatrakūrmavibhāgau nakṣatrakūrmavibhāgāḥ
Accusativenakṣatrakūrmavibhāgam nakṣatrakūrmavibhāgau nakṣatrakūrmavibhāgān
Instrumentalnakṣatrakūrmavibhāgeṇa nakṣatrakūrmavibhāgābhyām nakṣatrakūrmavibhāgaiḥ nakṣatrakūrmavibhāgebhiḥ
Dativenakṣatrakūrmavibhāgāya nakṣatrakūrmavibhāgābhyām nakṣatrakūrmavibhāgebhyaḥ
Ablativenakṣatrakūrmavibhāgāt nakṣatrakūrmavibhāgābhyām nakṣatrakūrmavibhāgebhyaḥ
Genitivenakṣatrakūrmavibhāgasya nakṣatrakūrmavibhāgayoḥ nakṣatrakūrmavibhāgāṇām
Locativenakṣatrakūrmavibhāge nakṣatrakūrmavibhāgayoḥ nakṣatrakūrmavibhāgeṣu

Compound nakṣatrakūrmavibhāga -

Adverb -nakṣatrakūrmavibhāgam -nakṣatrakūrmavibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria