सुबन्तावली ?नक्षत्रकूर्मविभाग

Roma

पुमान्एकद्विबहु
प्रथमानक्षत्रकूर्मविभागः नक्षत्रकूर्मविभागौ नक्षत्रकूर्मविभागाः
सम्बोधनम्नक्षत्रकूर्मविभाग नक्षत्रकूर्मविभागौ नक्षत्रकूर्मविभागाः
द्वितीयानक्षत्रकूर्मविभागम् नक्षत्रकूर्मविभागौ नक्षत्रकूर्मविभागान्
तृतीयानक्षत्रकूर्मविभागेण नक्षत्रकूर्मविभागाभ्याम् नक्षत्रकूर्मविभागैः नक्षत्रकूर्मविभागेभिः
चतुर्थीनक्षत्रकूर्मविभागाय नक्षत्रकूर्मविभागाभ्याम् नक्षत्रकूर्मविभागेभ्यः
पञ्चमीनक्षत्रकूर्मविभागात् नक्षत्रकूर्मविभागाभ्याम् नक्षत्रकूर्मविभागेभ्यः
षष्ठीनक्षत्रकूर्मविभागस्य नक्षत्रकूर्मविभागयोः नक्षत्रकूर्मविभागाणाम्
सप्तमीनक्षत्रकूर्मविभागे नक्षत्रकूर्मविभागयोः नक्षत्रकूर्मविभागेषु

समास नक्षत्रकूर्मविभाग

अव्यय ॰नक्षत्रकूर्मविभागम् ॰नक्षत्रकूर्मविभागात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria