Declension table of ?nakṣatrakūrma

Deva

MasculineSingularDualPlural
Nominativenakṣatrakūrmaḥ nakṣatrakūrmau nakṣatrakūrmāḥ
Vocativenakṣatrakūrma nakṣatrakūrmau nakṣatrakūrmāḥ
Accusativenakṣatrakūrmam nakṣatrakūrmau nakṣatrakūrmān
Instrumentalnakṣatrakūrmeṇa nakṣatrakūrmābhyām nakṣatrakūrmaiḥ nakṣatrakūrmebhiḥ
Dativenakṣatrakūrmāya nakṣatrakūrmābhyām nakṣatrakūrmebhyaḥ
Ablativenakṣatrakūrmāt nakṣatrakūrmābhyām nakṣatrakūrmebhyaḥ
Genitivenakṣatrakūrmasya nakṣatrakūrmayoḥ nakṣatrakūrmāṇām
Locativenakṣatrakūrme nakṣatrakūrmayoḥ nakṣatrakūrmeṣu

Compound nakṣatrakūrma -

Adverb -nakṣatrakūrmam -nakṣatrakūrmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria