सुबन्तावली ?नक्षत्रकूर्म

Roma

पुमान्एकद्विबहु
प्रथमानक्षत्रकूर्मः नक्षत्रकूर्मौ नक्षत्रकूर्माः
सम्बोधनम्नक्षत्रकूर्म नक्षत्रकूर्मौ नक्षत्रकूर्माः
द्वितीयानक्षत्रकूर्मम् नक्षत्रकूर्मौ नक्षत्रकूर्मान्
तृतीयानक्षत्रकूर्मेण नक्षत्रकूर्माभ्याम् नक्षत्रकूर्मैः नक्षत्रकूर्मेभिः
चतुर्थीनक्षत्रकूर्माय नक्षत्रकूर्माभ्याम् नक्षत्रकूर्मेभ्यः
पञ्चमीनक्षत्रकूर्मात् नक्षत्रकूर्माभ्याम् नक्षत्रकूर्मेभ्यः
षष्ठीनक्षत्रकूर्मस्य नक्षत्रकूर्मयोः नक्षत्रकूर्माणाम्
सप्तमीनक्षत्रकूर्मे नक्षत्रकूर्मयोः नक्षत्रकूर्मेषु

समास नक्षत्रकूर्म

अव्यय ॰नक्षत्रकूर्मम् ॰नक्षत्रकूर्मात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria