Declension table of naityaśabdika

Deva

NeuterSingularDualPlural
Nominativenaityaśabdikam naityaśabdike naityaśabdikāni
Vocativenaityaśabdika naityaśabdike naityaśabdikāni
Accusativenaityaśabdikam naityaśabdike naityaśabdikāni
Instrumentalnaityaśabdikena naityaśabdikābhyām naityaśabdikaiḥ
Dativenaityaśabdikāya naityaśabdikābhyām naityaśabdikebhyaḥ
Ablativenaityaśabdikāt naityaśabdikābhyām naityaśabdikebhyaḥ
Genitivenaityaśabdikasya naityaśabdikayoḥ naityaśabdikānām
Locativenaityaśabdike naityaśabdikayoḥ naityaśabdikeṣu

Compound naityaśabdika -

Adverb -naityaśabdikam -naityaśabdikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria