Declension table of nairātmyavādin

Deva

NeuterSingularDualPlural
Nominativenairātmyavādi nairātmyavādinī nairātmyavādīni
Vocativenairātmyavādin nairātmyavādi nairātmyavādinī nairātmyavādīni
Accusativenairātmyavādi nairātmyavādinī nairātmyavādīni
Instrumentalnairātmyavādinā nairātmyavādibhyām nairātmyavādibhiḥ
Dativenairātmyavādine nairātmyavādibhyām nairātmyavādibhyaḥ
Ablativenairātmyavādinaḥ nairātmyavādibhyām nairātmyavādibhyaḥ
Genitivenairātmyavādinaḥ nairātmyavādinoḥ nairātmyavādinām
Locativenairātmyavādini nairātmyavādinoḥ nairātmyavādiṣu

Compound nairātmyavādi -

Adverb -nairātmyavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria