Declension table of nairātmyavāda

Deva

MasculineSingularDualPlural
Nominativenairātmyavādaḥ nairātmyavādau nairātmyavādāḥ
Vocativenairātmyavāda nairātmyavādau nairātmyavādāḥ
Accusativenairātmyavādam nairātmyavādau nairātmyavādān
Instrumentalnairātmyavādena nairātmyavādābhyām nairātmyavādaiḥ nairātmyavādebhiḥ
Dativenairātmyavādāya nairātmyavādābhyām nairātmyavādebhyaḥ
Ablativenairātmyavādāt nairātmyavādābhyām nairātmyavādebhyaḥ
Genitivenairātmyavādasya nairātmyavādayoḥ nairātmyavādānām
Locativenairātmyavāde nairātmyavādayoḥ nairātmyavādeṣu

Compound nairātmyavāda -

Adverb -nairātmyavādam -nairātmyavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria