Declension table of naimiṣa

Deva

NeuterSingularDualPlural
Nominativenaimiṣam naimiṣe naimiṣāṇi
Vocativenaimiṣa naimiṣe naimiṣāṇi
Accusativenaimiṣam naimiṣe naimiṣāṇi
Instrumentalnaimiṣeṇa naimiṣābhyām naimiṣaiḥ
Dativenaimiṣāya naimiṣābhyām naimiṣebhyaḥ
Ablativenaimiṣāt naimiṣābhyām naimiṣebhyaḥ
Genitivenaimiṣasya naimiṣayoḥ naimiṣāṇām
Locativenaimiṣe naimiṣayoḥ naimiṣeṣu

Compound naimiṣa -

Adverb -naimiṣam -naimiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria