Declension table of naimiṣa

Deva

MasculineSingularDualPlural
Nominativenaimiṣaḥ naimiṣau naimiṣāḥ
Vocativenaimiṣa naimiṣau naimiṣāḥ
Accusativenaimiṣam naimiṣau naimiṣān
Instrumentalnaimiṣeṇa naimiṣābhyām naimiṣaiḥ naimiṣebhiḥ
Dativenaimiṣāya naimiṣābhyām naimiṣebhyaḥ
Ablativenaimiṣāt naimiṣābhyām naimiṣebhyaḥ
Genitivenaimiṣasya naimiṣayoḥ naimiṣāṇām
Locativenaimiṣe naimiṣayoḥ naimiṣeṣu

Compound naimiṣa -

Adverb -naimiṣam -naimiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria