Declension table of ?naikadravyoccayavat

Deva

MasculineSingularDualPlural
Nominativenaikadravyoccayavān naikadravyoccayavantau naikadravyoccayavantaḥ
Vocativenaikadravyoccayavan naikadravyoccayavantau naikadravyoccayavantaḥ
Accusativenaikadravyoccayavantam naikadravyoccayavantau naikadravyoccayavataḥ
Instrumentalnaikadravyoccayavatā naikadravyoccayavadbhyām naikadravyoccayavadbhiḥ
Dativenaikadravyoccayavate naikadravyoccayavadbhyām naikadravyoccayavadbhyaḥ
Ablativenaikadravyoccayavataḥ naikadravyoccayavadbhyām naikadravyoccayavadbhyaḥ
Genitivenaikadravyoccayavataḥ naikadravyoccayavatoḥ naikadravyoccayavatām
Locativenaikadravyoccayavati naikadravyoccayavatoḥ naikadravyoccayavatsu

Compound naikadravyoccayavat -

Adverb -naikadravyoccayavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria