सुबन्तावली ?नैकद्रव्योच्चयवत्

Roma

पुमान्एकद्विबहु
प्रथमानैकद्रव्योच्चयवान् नैकद्रव्योच्चयवन्तौ नैकद्रव्योच्चयवन्तः
सम्बोधनम्नैकद्रव्योच्चयवन् नैकद्रव्योच्चयवन्तौ नैकद्रव्योच्चयवन्तः
द्वितीयानैकद्रव्योच्चयवन्तम् नैकद्रव्योच्चयवन्तौ नैकद्रव्योच्चयवतः
तृतीयानैकद्रव्योच्चयवता नैकद्रव्योच्चयवद्भ्याम् नैकद्रव्योच्चयवद्भिः
चतुर्थीनैकद्रव्योच्चयवते नैकद्रव्योच्चयवद्भ्याम् नैकद्रव्योच्चयवद्भ्यः
पञ्चमीनैकद्रव्योच्चयवतः नैकद्रव्योच्चयवद्भ्याम् नैकद्रव्योच्चयवद्भ्यः
षष्ठीनैकद्रव्योच्चयवतः नैकद्रव्योच्चयवतोः नैकद्रव्योच्चयवताम्
सप्तमीनैकद्रव्योच्चयवति नैकद्रव्योच्चयवतोः नैकद्रव्योच्चयवत्सु

समास नैकद्रव्योच्चयवत्

अव्यय ॰नैकद्रव्योच्चयवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria