Declension table of naikṛtika

Deva

NeuterSingularDualPlural
Nominativenaikṛtikam naikṛtike naikṛtikāni
Vocativenaikṛtika naikṛtike naikṛtikāni
Accusativenaikṛtikam naikṛtike naikṛtikāni
Instrumentalnaikṛtikena naikṛtikābhyām naikṛtikaiḥ
Dativenaikṛtikāya naikṛtikābhyām naikṛtikebhyaḥ
Ablativenaikṛtikāt naikṛtikābhyām naikṛtikebhyaḥ
Genitivenaikṛtikasya naikṛtikayoḥ naikṛtikānām
Locativenaikṛtike naikṛtikayoḥ naikṛtikeṣu

Compound naikṛtika -

Adverb -naikṛtikam -naikṛtikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria