Declension table of naikṛtika

Deva

MasculineSingularDualPlural
Nominativenaikṛtikaḥ naikṛtikau naikṛtikāḥ
Vocativenaikṛtika naikṛtikau naikṛtikāḥ
Accusativenaikṛtikam naikṛtikau naikṛtikān
Instrumentalnaikṛtikena naikṛtikābhyām naikṛtikaiḥ naikṛtikebhiḥ
Dativenaikṛtikāya naikṛtikābhyām naikṛtikebhyaḥ
Ablativenaikṛtikāt naikṛtikābhyām naikṛtikebhyaḥ
Genitivenaikṛtikasya naikṛtikayoḥ naikṛtikānām
Locativenaikṛtike naikṛtikayoḥ naikṛtikeṣu

Compound naikṛtika -

Adverb -naikṛtikam -naikṛtikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria