Declension table of naighaṇṭuka

Deva

NeuterSingularDualPlural
Nominativenaighaṇṭukam naighaṇṭuke naighaṇṭukāni
Vocativenaighaṇṭuka naighaṇṭuke naighaṇṭukāni
Accusativenaighaṇṭukam naighaṇṭuke naighaṇṭukāni
Instrumentalnaighaṇṭukena naighaṇṭukābhyām naighaṇṭukaiḥ
Dativenaighaṇṭukāya naighaṇṭukābhyām naighaṇṭukebhyaḥ
Ablativenaighaṇṭukāt naighaṇṭukābhyām naighaṇṭukebhyaḥ
Genitivenaighaṇṭukasya naighaṇṭukayoḥ naighaṇṭukānām
Locativenaighaṇṭuke naighaṇṭukayoḥ naighaṇṭukeṣu

Compound naighaṇṭuka -

Adverb -naighaṇṭukam -naighaṇṭukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria