Declension table of naiṣkṛtika

Deva

MasculineSingularDualPlural
Nominativenaiṣkṛtikaḥ naiṣkṛtikau naiṣkṛtikāḥ
Vocativenaiṣkṛtika naiṣkṛtikau naiṣkṛtikāḥ
Accusativenaiṣkṛtikam naiṣkṛtikau naiṣkṛtikān
Instrumentalnaiṣkṛtikena naiṣkṛtikābhyām naiṣkṛtikaiḥ naiṣkṛtikebhiḥ
Dativenaiṣkṛtikāya naiṣkṛtikābhyām naiṣkṛtikebhyaḥ
Ablativenaiṣkṛtikāt naiṣkṛtikābhyām naiṣkṛtikebhyaḥ
Genitivenaiṣkṛtikasya naiṣkṛtikayoḥ naiṣkṛtikānām
Locativenaiṣkṛtike naiṣkṛtikayoḥ naiṣkṛtikeṣu

Compound naiṣkṛtika -

Adverb -naiṣkṛtikam -naiṣkṛtikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria