Declension table of naiṣadhīya

Deva

NeuterSingularDualPlural
Nominativenaiṣadhīyam naiṣadhīye naiṣadhīyāni
Vocativenaiṣadhīya naiṣadhīye naiṣadhīyāni
Accusativenaiṣadhīyam naiṣadhīye naiṣadhīyāni
Instrumentalnaiṣadhīyena naiṣadhīyābhyām naiṣadhīyaiḥ
Dativenaiṣadhīyāya naiṣadhīyābhyām naiṣadhīyebhyaḥ
Ablativenaiṣadhīyāt naiṣadhīyābhyām naiṣadhīyebhyaḥ
Genitivenaiṣadhīyasya naiṣadhīyayoḥ naiṣadhīyānām
Locativenaiṣadhīye naiṣadhīyayoḥ naiṣadhīyeṣu

Compound naiṣadhīya -

Adverb -naiṣadhīyam -naiṣadhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria