Declension table of naiṣadhānanda

Deva

NeuterSingularDualPlural
Nominativenaiṣadhānandam naiṣadhānande naiṣadhānandāni
Vocativenaiṣadhānanda naiṣadhānande naiṣadhānandāni
Accusativenaiṣadhānandam naiṣadhānande naiṣadhānandāni
Instrumentalnaiṣadhānandena naiṣadhānandābhyām naiṣadhānandaiḥ
Dativenaiṣadhānandāya naiṣadhānandābhyām naiṣadhānandebhyaḥ
Ablativenaiṣadhānandāt naiṣadhānandābhyām naiṣadhānandebhyaḥ
Genitivenaiṣadhānandasya naiṣadhānandayoḥ naiṣadhānandānām
Locativenaiṣadhānande naiṣadhānandayoḥ naiṣadhānandeṣu

Compound naiṣadhānanda -

Adverb -naiṣadhānandam -naiṣadhānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria