Declension table of naiṣadha

Deva

NeuterSingularDualPlural
Nominativenaiṣadham naiṣadhe naiṣadhāni
Vocativenaiṣadha naiṣadhe naiṣadhāni
Accusativenaiṣadham naiṣadhe naiṣadhāni
Instrumentalnaiṣadhena naiṣadhābhyām naiṣadhaiḥ
Dativenaiṣadhāya naiṣadhābhyām naiṣadhebhyaḥ
Ablativenaiṣadhāt naiṣadhābhyām naiṣadhebhyaḥ
Genitivenaiṣadhasya naiṣadhayoḥ naiṣadhānām
Locativenaiṣadhe naiṣadhayoḥ naiṣadheṣu

Compound naiṣadha -

Adverb -naiṣadham -naiṣadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria