Declension table of naiṣṭhika

Deva

MasculineSingularDualPlural
Nominativenaiṣṭhikaḥ naiṣṭhikau naiṣṭhikāḥ
Vocativenaiṣṭhika naiṣṭhikau naiṣṭhikāḥ
Accusativenaiṣṭhikam naiṣṭhikau naiṣṭhikān
Instrumentalnaiṣṭhikena naiṣṭhikābhyām naiṣṭhikaiḥ naiṣṭhikebhiḥ
Dativenaiṣṭhikāya naiṣṭhikābhyām naiṣṭhikebhyaḥ
Ablativenaiṣṭhikāt naiṣṭhikābhyām naiṣṭhikebhyaḥ
Genitivenaiṣṭhikasya naiṣṭhikayoḥ naiṣṭhikānām
Locativenaiṣṭhike naiṣṭhikayoḥ naiṣṭhikeṣu

Compound naiṣṭhika -

Adverb -naiṣṭhikam -naiṣṭhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria