Declension table of ?nagavat

Deva

MasculineSingularDualPlural
Nominativenagavān nagavantau nagavantaḥ
Vocativenagavan nagavantau nagavantaḥ
Accusativenagavantam nagavantau nagavataḥ
Instrumentalnagavatā nagavadbhyām nagavadbhiḥ
Dativenagavate nagavadbhyām nagavadbhyaḥ
Ablativenagavataḥ nagavadbhyām nagavadbhyaḥ
Genitivenagavataḥ nagavatoḥ nagavatām
Locativenagavati nagavatoḥ nagavatsu

Compound nagavat -

Adverb -nagavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria