सुबन्तावली ?नगवत्

Roma

पुमान्एकद्विबहु
प्रथमानगवान् नगवन्तौ नगवन्तः
सम्बोधनम्नगवन् नगवन्तौ नगवन्तः
द्वितीयानगवन्तम् नगवन्तौ नगवतः
तृतीयानगवता नगवद्भ्याम् नगवद्भिः
चतुर्थीनगवते नगवद्भ्याम् नगवद्भ्यः
पञ्चमीनगवतः नगवद्भ्याम् नगवद्भ्यः
षष्ठीनगवतः नगवतोः नगवताम्
सप्तमीनगवति नगवतोः नगवत्सु

समास नगवत्

अव्यय ॰नगवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria