Declension table of ?nagaravṛddha

Deva

MasculineSingularDualPlural
Nominativenagaravṛddhaḥ nagaravṛddhau nagaravṛddhāḥ
Vocativenagaravṛddha nagaravṛddhau nagaravṛddhāḥ
Accusativenagaravṛddham nagaravṛddhau nagaravṛddhān
Instrumentalnagaravṛddhena nagaravṛddhābhyām nagaravṛddhaiḥ nagaravṛddhebhiḥ
Dativenagaravṛddhāya nagaravṛddhābhyām nagaravṛddhebhyaḥ
Ablativenagaravṛddhāt nagaravṛddhābhyām nagaravṛddhebhyaḥ
Genitivenagaravṛddhasya nagaravṛddhayoḥ nagaravṛddhānām
Locativenagaravṛddhe nagaravṛddhayoḥ nagaravṛddheṣu

Compound nagaravṛddha -

Adverb -nagaravṛddham -nagaravṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria