सुबन्तावली ?नगरवृद्ध

Roma

पुमान्एकद्विबहु
प्रथमानगरवृद्धः नगरवृद्धौ नगरवृद्धाः
सम्बोधनम्नगरवृद्ध नगरवृद्धौ नगरवृद्धाः
द्वितीयानगरवृद्धम् नगरवृद्धौ नगरवृद्धान्
तृतीयानगरवृद्धेन नगरवृद्धाभ्याम् नगरवृद्धैः नगरवृद्धेभिः
चतुर्थीनगरवृद्धाय नगरवृद्धाभ्याम् नगरवृद्धेभ्यः
पञ्चमीनगरवृद्धात् नगरवृद्धाभ्याम् नगरवृद्धेभ्यः
षष्ठीनगरवृद्धस्य नगरवृद्धयोः नगरवृद्धानाम्
सप्तमीनगरवृद्धे नगरवृद्धयोः नगरवृद्धेषु

समास नगरवृद्ध

अव्यय ॰नगरवृद्धम् ॰नगरवृद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria