Declension table of ?nagaradaivata

Deva

NeuterSingularDualPlural
Nominativenagaradaivatam nagaradaivate nagaradaivatāni
Vocativenagaradaivata nagaradaivate nagaradaivatāni
Accusativenagaradaivatam nagaradaivate nagaradaivatāni
Instrumentalnagaradaivatena nagaradaivatābhyām nagaradaivataiḥ
Dativenagaradaivatāya nagaradaivatābhyām nagaradaivatebhyaḥ
Ablativenagaradaivatāt nagaradaivatābhyām nagaradaivatebhyaḥ
Genitivenagaradaivatasya nagaradaivatayoḥ nagaradaivatānām
Locativenagaradaivate nagaradaivatayoḥ nagaradaivateṣu

Compound nagaradaivata -

Adverb -nagaradaivatam -nagaradaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria