सुबन्तावली ?नगरदैवत

Roma

नपुंसकम्एकद्विबहु
प्रथमानगरदैवतम् नगरदैवते नगरदैवतानि
सम्बोधनम्नगरदैवत नगरदैवते नगरदैवतानि
द्वितीयानगरदैवतम् नगरदैवते नगरदैवतानि
तृतीयानगरदैवतेन नगरदैवताभ्याम् नगरदैवतैः
चतुर्थीनगरदैवताय नगरदैवताभ्याम् नगरदैवतेभ्यः
पञ्चमीनगरदैवतात् नगरदैवताभ्याम् नगरदैवतेभ्यः
षष्ठीनगरदैवतस्य नगरदैवतयोः नगरदैवतानाम्
सप्तमीनगरदैवते नगरदैवतयोः नगरदैवतेषु

समास नगरदैवत

अव्यय ॰नगरदैवतम् ॰नगरदैवतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria