सुबन्तावली ?नङ्खिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमानङ्खिष्यन्ती नङ्खिष्यन्त्यौ नङ्खिष्यन्त्यः
सम्बोधनम्नङ्खिष्यन्ति नङ्खिष्यन्त्यौ नङ्खिष्यन्त्यः
द्वितीयानङ्खिष्यन्तीम् नङ्खिष्यन्त्यौ नङ्खिष्यन्तीः
तृतीयानङ्खिष्यन्त्या नङ्खिष्यन्तीभ्याम् नङ्खिष्यन्तीभिः
चतुर्थीनङ्खिष्यन्त्यै नङ्खिष्यन्तीभ्याम् नङ्खिष्यन्तीभ्यः
पञ्चमीनङ्खिष्यन्त्याः नङ्खिष्यन्तीभ्याम् नङ्खिष्यन्तीभ्यः
षष्ठीनङ्खिष्यन्त्याः नङ्खिष्यन्त्योः नङ्खिष्यन्तीनाम्
सप्तमीनङ्खिष्यन्त्याम् नङ्खिष्यन्त्योः नङ्खिष्यन्तीषु

समास नङ्खिष्यन्ति नङ्खिष्यन्ती

अव्यय ॰नङ्खिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria