Declension table of ?naṅkṣyantī

Deva

FeminineSingularDualPlural
Nominativenaṅkṣyantī naṅkṣyantyau naṅkṣyantyaḥ
Vocativenaṅkṣyanti naṅkṣyantyau naṅkṣyantyaḥ
Accusativenaṅkṣyantīm naṅkṣyantyau naṅkṣyantīḥ
Instrumentalnaṅkṣyantyā naṅkṣyantībhyām naṅkṣyantībhiḥ
Dativenaṅkṣyantyai naṅkṣyantībhyām naṅkṣyantībhyaḥ
Ablativenaṅkṣyantyāḥ naṅkṣyantībhyām naṅkṣyantībhyaḥ
Genitivenaṅkṣyantyāḥ naṅkṣyantyoḥ naṅkṣyantīnām
Locativenaṅkṣyantyām naṅkṣyantyoḥ naṅkṣyantīṣu

Compound naṅkṣyanti - naṅkṣyantī -

Adverb -naṅkṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria