सुबन्तावली ?नङ्क्ष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमानङ्क्ष्यन्ती नङ्क्ष्यन्त्यौ नङ्क्ष्यन्त्यः
सम्बोधनम्नङ्क्ष्यन्ति नङ्क्ष्यन्त्यौ नङ्क्ष्यन्त्यः
द्वितीयानङ्क्ष्यन्तीम् नङ्क्ष्यन्त्यौ नङ्क्ष्यन्तीः
तृतीयानङ्क्ष्यन्त्या नङ्क्ष्यन्तीभ्याम् नङ्क्ष्यन्तीभिः
चतुर्थीनङ्क्ष्यन्त्यै नङ्क्ष्यन्तीभ्याम् नङ्क्ष्यन्तीभ्यः
पञ्चमीनङ्क्ष्यन्त्याः नङ्क्ष्यन्तीभ्याम् नङ्क्ष्यन्तीभ्यः
षष्ठीनङ्क्ष्यन्त्याः नङ्क्ष्यन्त्योः नङ्क्ष्यन्तीनाम्
सप्तमीनङ्क्ष्यन्त्याम् नङ्क्ष्यन्त्योः नङ्क्ष्यन्तीषु

समास नङ्क्ष्यन्ति नङ्क्ष्यन्ती

अव्यय ॰नङ्क्ष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria