Declension table of naddhavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | naddhavat | naddhavantī naddhavatī | naddhavanti |
Vocative | naddhavat | naddhavantī naddhavatī | naddhavanti |
Accusative | naddhavat | naddhavantī naddhavatī | naddhavanti |
Instrumental | naddhavatā | naddhavadbhyām | naddhavadbhiḥ |
Dative | naddhavate | naddhavadbhyām | naddhavadbhyaḥ |
Ablative | naddhavataḥ | naddhavadbhyām | naddhavadbhyaḥ |
Genitive | naddhavataḥ | naddhavatoḥ | naddhavatām |
Locative | naddhavati | naddhavatoḥ | naddhavatsu |