सुबन्तावली ?नद्धवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमानद्धवत् नद्धवन्ती नद्धवती नद्धवन्ति
सम्बोधनम्नद्धवत् नद्धवन्ती नद्धवती नद्धवन्ति
द्वितीयानद्धवत् नद्धवन्ती नद्धवती नद्धवन्ति
तृतीयानद्धवता नद्धवद्भ्याम् नद्धवद्भिः
चतुर्थीनद्धवते नद्धवद्भ्याम् नद्धवद्भ्यः
पञ्चमीनद्धवतः नद्धवद्भ्याम् नद्धवद्भ्यः
षष्ठीनद्धवतः नद्धवतोः नद्धवताम्
सप्तमीनद्धवति नद्धवतोः नद्धवत्सु

अव्यय ॰नद्धवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria