सुबन्तावली ?नदत्

Roma

नपुंसकम्एकद्विबहु
प्रथमानदत् नदन्ती नदती नदन्ति
सम्बोधनम्नदत् नदन्ती नदती नदन्ति
द्वितीयानदत् नदन्ती नदती नदन्ति
तृतीयानदता नदद्भ्याम् नदद्भिः
चतुर्थीनदते नदद्भ्याम् नदद्भ्यः
पञ्चमीनदतः नदद्भ्याम् नदद्भ्यः
षष्ठीनदतः नदतोः नदताम्
सप्तमीनदति नदतोः नदत्सु

अव्यय ॰नदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria