Declension table of ?nadat

Deva

NeuterSingularDualPlural
Nominativenadat nadantī nadatī nadanti
Vocativenadat nadantī nadatī nadanti
Accusativenadat nadantī nadatī nadanti
Instrumentalnadatā nadadbhyām nadadbhiḥ
Dativenadate nadadbhyām nadadbhyaḥ
Ablativenadataḥ nadadbhyām nadadbhyaḥ
Genitivenadataḥ nadatoḥ nadatām
Locativenadati nadatoḥ nadatsu

Adverb -nadatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria